Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 6

rōmiṇaḥ 6:5-15

Help us?
Click on verse(s) to share them!
5aparaṁ vayaṁ yadi tēna saṁyuktāḥ santaḥ sa iva maraṇabhāginō jātāstarhi sa ivōtthānabhāginō'pi bhaviṣyāmaḥ|
6vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastēna sākaṁ kruśē'hanyatēti vayaṁ jānīmaḥ|
7yō hataḥ sa pāpāt mukta ēva|
8ataēva yadi vayaṁ khrīṣṭēna sārddham ahanyāmahi tarhi punarapi tēna sahitā jīviṣyāma ityatrāsmākaṁ viśvāsō vidyatē|
9yataḥ śmaśānād utthāpitaḥ khrīṣṭō puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kōpyadhikārō mr̥tyō rnāsti|
10aparañca sa yad amriyata tēnaikadā pāpam uddiśyāmriyata, yacca jīvati tēnēśvaram uddiśya jīvati;
11tadvad yūyamapi svān pāpam uddiśya mr̥tān asmākaṁ prabhuṇā yīśukhrīṣṭēnēśvaram uddiśya jīvantō jānīta|
12aparañca kutsitābhilāṣāाn pūrayituṁ yuṣmākaṁ martyadēhēṣu pāpam ādhipatyaṁ na karōtu|
13aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kr̥tvā pāpasēvāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvarē samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
14yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
15kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|

Read rōmiṇaḥ 6rōmiṇaḥ 6
Compare rōmiṇaḥ 6:5-15rōmiṇaḥ 6:5-15