12kintu misaradeśe śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ preṣitavān|
13tato dvitīyavāragamane yūṣaph svabhrātṛbhiḥ paricito'bhavat; yūṣapho bhrātaraḥ phirauṇ rājena paricitā abhavan|
14anantaraṁ yūṣaph bhrātṛgaṇaṁ preṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
15tasmād yākūb misaradeśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthāne'mriyanta|
16tataste śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamoraḥ putrebhyaḥ krītavān tatśmaśāne sthāpayāñcakrire|
17tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kṛtvā yāṁ pratijñāṁ kṛtavān tasyāḥ pratijñāyāḥ phalanasamaye nikaṭe sati isrāyellokā simaradeśe varddhamānā bahusaṁkhyā abhavan|
18śeṣe yūṣaphaṁ yo na paricinoti tādṛśa eko narapatirupasthāya
19asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ teṣāṁ vaṁśanāśanāya teṣāṁ navajātān śiśūn bahi rnirakṣepayat|
20etasmin samaye mūsā jajñe, sa tu paramasundaro'bhavat tathā pitṛgṛhe māsatrayaparyyantaṁ pālito'bhavat|
21kintu tasmin bahirnikṣipte sati phirauṇarājasya kanyā tam uttolya nītvā dattakaputraṁ kṛtvā pālitavatī|