5tasmin samaye pṛthivīsthasarvvadeśebhyo yihūdīyamatāvalambino bhaktalokā yirūśālami prāvasan;
6tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvve lokā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan|
7sarvvaeva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata ye kathāṁ kathayanti te sarvve gālīlīyalokāḥ kiṁ na bhavanti?
8tarhi vayaṁ pratyekaśaḥ svasvajanmadeśīyabhāṣābhiḥ kathā eteṣāṁ śṛṇumaḥ kimidaṁ?
9pārthī-mādī-arāmnaharayimdeśanivāsimano yihūdā-kappadakiyā-panta-āśiyā-