10tataḥ paulo'varuhya tasya gātre patitvā taṁ kroḍe nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ|
11paścāt sa punaścopari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathopakathane kṛtvā prasthitavān|
12te ca taṁ jīvantaṁ yuvānaṁ gṛhītvā gatvā paramāpyāyitā jātāḥ|
13anantaraṁ vayaṁ potenāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kṛtveti nirūpitavān|
14tasmāt tatrāsmābhiḥ sārddhaṁ tasmin milite sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ|
15tasmāt potaṁ mocayitvā pare'hani khīyopadvīpasya sammukhaṁ labdhavantastasmād ekenāhnā sāmopadvīpaṁ gatvā potaṁ lāgayitvā trogulliye sthitvā parasmin divaseे milītanagaram upātiṣṭhāma|
16yataḥ paula āśiyādeśe kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkṛtavān; yasmād yadi sādhyaṁ bhavati tarhi nistārotsavasya pañcāśattamadine sa yirūśālamyupasthātuṁ matiṁ kṛtavān|
17paulo milītād iphiṣaṁ prati lokaṁ prahitya samājasya prācīnān āhūyānītavān|
18teṣu tasya samīpam upasthiteṣu sa tebhya imāṁ kathāṁ kathitavān, aham āśiyādeśe prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamaye yathācaritavān tad yūyaṁ jānītha;
19phalataḥ sarvvathā namramanāḥ san bahuśrupātena yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhoḥ sevāmakaravaṁ|
20kāmapi hitakathāाṁ na gopāyitavān tāṁ pracāryya saprakāśaṁ gṛhe gṛhe samupadiśyeśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭe viśvasanīyaṁ
21yihūdīyānām anyadeśīyalokānāñca samīpa etādṛśaṁ sākṣyaṁ dadāmi|
22paśyata sāmpratam ātmanākṛṣṭaḥ san yirūśālamnagare yātrāṁ karomi, tatra māmprati yadyad ghaṭiṣyate tānyahaṁ na jānāmi;