6tasmāt tvayā yadyat karttavyaṁ tattat sa vadiṣyati|
7ityupadiśya dūte prasthite sati karṇīliyaḥ svagṛhasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ekāṁ bhaktasenāñcāhūya
8sakalametaṁ vṛttāntaṁ vijñāpya yāphonagaraṁ tān prāhiṇot|
9parasmin dine te yātrāṁ kṛtvā yadā nagarasya samīpa upātiṣṭhan, tadā pitaro dvitīyapraharavelāyāṁ prārthayituṁ gṛhapṛṣṭham ārohat|
10etasmin samaye kṣudhārttaḥ san kiñcid bhoktum aicchat kintu teṣām annāsādanasamaye sa mūrcchitaḥ sannapatat|
11tato meghadvāraṁ muktaṁ caturbhiḥ koṇai rlambitaṁ bṛhadvastramiva kiñcana bhājanam ākāśāt pṛthivīm avārohatīti dṛṣṭavān|
12tanmadhye nānaprakārā grāmyavanyapaśavaḥ khecarorogāmiprabhṛtayo jantavaścāsan|
13anantaraṁ he pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
14tadā pitaraḥ pratyavadat, he prabho īdṛśaṁ mā bhavatu, aham etat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|
15tataḥ punarapi tādṛśī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kṛtavān tat tvaṁ niṣiddhaṁ na jānīhi|