3kintu paula indhanāni saṁgr̥hya yadā tasmin agrau nirakṣipat, tadā vahnēḥ pratāpāt ēkaḥ kr̥ṣṇasarpō nirgatya tasya hastē draṣṭavān|
4tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti|
5kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhyē nikṣipya kāmapi pīḍāṁ nāptavān|
6tatō viṣajvālayā ētasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lōkā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipadō'ghaṭanāt tē tadviparītaṁ vijñāya bhāṣitavanta ēṣa kaścid dēvō bhavēt|
7publiyanāmā jana ēkastasyōpadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa janō'smān nijagr̥haṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarōt|
8tadā tasya publiyasya pitā jvarātisārēṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kr̥tvā tasya gātrē hastaṁ samarpya taṁ svasthaṁ kr̥tavān|
9itthaṁ bhūtē tadvīpanivāsina itarēpi rōgilōkā āgatya nirāmayā abhavan|
10tasmāttē'smākam atīva satkāraṁ kr̥tavantaḥ, viśēṣataḥ prasthānasamayē prayōjanīyāni nānadravyāṇi dattavantaḥ|
11itthaṁ tatra triṣu māsēṣu gatēṣu yasya cihnaṁ diyaskūrī tādr̥śa ēkaḥ sikandarīyanagarasya pōtaḥ śītakālaṁ yāpayan tasmin upadvīpē 'tiṣṭhat tamēva pōtaṁ vayam āruhya yātrām akurmma|
12tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|