19tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|
20tē svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkr̥tya kathāmētāṁ kathitavān,
21yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarēcchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisr̥ṣṭaḥ san jalapathēna iphiṣanagarāt prasthitavān|
22tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskr̥tya tasmād āntiyakhiyānagaraṁ prasthitavān|
23tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvvēṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kr̥tvā kramaśō galātiyāphrugiyādēśayō rbhramitvā gatavān|
24tasminnēva samayē sikandariyānagarē jāta āpallōnāmā śāstravit suvaktā yihūdīya ēkō jana iphiṣanagaram āgatavān|
25sa śikṣitaprabhumārgō manasōdyōgī ca san yōhanō majjanamātraṁ jñātvā yathārthatayā prabhōḥ kathāṁ kathayan samupādiśat|
26ēṣa janō nirbhayatvēna bhajanabhavanē kathayitum ārabdhavān, tataḥ priskillākkilau tasyōpadēśakathāṁ niśamya taṁ svayōḥ samīpam ānīya śuddharūpēṇēśvarasya kathām abōdhayatām|