13viśrāmavārē nagarād bahi rgatvā nadītaṭē yatra prārthanācāra āsīt tatrōpaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|
14tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasēvikā yōṣit śrōtrīṇāṁ madhya āsīt tayā paulōktavākyāni yad gr̥hyantē tadarthaṁ prabhustasyā manōdvāraṁ muktavān|
15ataḥ sā yōṣit saparivārā majjitā satī vinayaṁ kr̥tvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gr̥ham āgatya tiṣṭhata| itthaṁ sā yatnēnāsmān asthāpayat|
16yasyā gaṇanayā tadadhipatīnāṁ bahudhanōpārjanaṁ jātaṁ tādr̥śī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kr̥tavatī|
17sāsmākaṁ paulasya ca paścād ētya prōccaiḥ kathāmimāṁ kathitavatī, manuṣyā ētē sarvvōparisthasyēśvarasya sēvakāḥ santō'smān prati paritrāṇasya mārgaṁ prakāśayanti|
18sā kanyā bahudināni tādr̥śam akarōt tasmāt paulō duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tēnaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|
19tataḥ svēṣāṁ lābhasya pratyāśā viphalā jātēti vilōkya tasyāḥ prabhavaḥ paulaṁ sīlañca dhr̥tvākr̥ṣya vicārasthānē'dhipatīnāṁ samīpam ānayan|