Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 13

prēritāḥ 13:19-28

Help us?
Click on verse(s) to share them!
19kināndēśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātēna tēṣu sarvvadēśēṣu tēbhyō'dhikāraṁ dattavān|
20pañcāśadadhikacatuḥśatēṣu vatsarēṣu gatēṣu ca śimūyēlbhaviṣyadvādiparyyantaṁ tēṣāmupari vicārayitr̥n niyuktavān|
21taiśca rājñi prārthitē, īśvarō binyāmīnō vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ tēṣāmupari rājānaṁ kr̥tavān|
22paścāt taṁ padacyutaṁ kr̥tvā yō madiṣṭakriyāḥ sarvvāḥ kariṣyati tādr̥śaṁ mama manōbhimatam ēkaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ tēṣāmupari rājatvaṁ karttum utpāditavāna|
23tasya svapratiśrutasya vākyasyānusārēṇa isrāyēllōkānāṁ nimittaṁ tēṣāṁ manuṣyāṇāṁ vaṁśād īśvara ēkaṁ yīśuṁ (trātāram) udapādayat|
24tasya prakāśanāt pūrvvaṁ yōhan isrāyēllōkānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|
25yasya ca karmmaṇōे bhāraṁ praptavān yōhan tan niṣpādayan ētāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayōḥ pādukayō rbandhanē mōcayitumapi yōgyō na bhavāmi tādr̥śa ēkō janō mama paścād upatiṣṭhati|
26hē ibrāhīmō vaṁśajātā bhrātarō hē īśvarabhītāḥ sarvvalōkā yuṣmān prati paritrāṇasya kathaiṣā prēritā|
27yirūśālamnivāsinastēṣām adhipatayaśca tasya yīśōḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhēna tāḥ kathāḥ saphalā akurvvan|
28prāṇahananasya kamapi hētum aprāpyāpi pīlātasya nikaṭē tasya vadhaṁ prārthayanta|

Read prēritāḥ 13prēritāḥ 13
Compare prēritāḥ 13:19-28prēritāḥ 13:19-28