50kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅktte tarhi sa na mriyate|
51yajjīvanabhakṣyaṁ svargādāgacchat sohameva idaṁ bhakṣyaṁ yo jano bhuṅktte sa nityajīvī bhaviṣyati| punaśca jagato jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadeva mayā vitaritaṁ bhakṣyam|
52tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārebhire eṣa bhojanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?
53tadā yīśustān āvocad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣe yuṣmābhi rna bhuktte tasya rudhire ca na pīte jīvanena sārddhaṁ yuṣmākaṁ sambandho nāsti|