27śiṣyantvavadat, enāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagṛhaṁ nītavān|
28anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29tatastasmin sthāne amlarasena pūrṇapātrasthityā te spañjamekaṁ tadamlarasenārdrīkṛtya esobnale tad yojayitvā tasya mukhasya sannidhāvasthāpayan|
30tadā yīśuramlarasaṁ gṛhītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|