Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 20

yōhanaḥ 20:22-29

Help us?
Click on verse(s) to share them!
22ityuktvā sa tēṣāmupari dīrghapraśvāsaṁ dattvā kathitavān pavitram ātmānaṁ gr̥hlīta|
23yūyaṁ yēṣāṁ pāpāni mōcayiṣyatha tē mōcayiṣyantē yēṣāñca pāpāti na mōcayiṣyatha tē na mōcayiṣyantē|
24dvādaśamadhyē gaṇitō yamajō thōmānāmā śiṣyō yīśōrāgamanakālai taiḥ sārddhaṁ nāsīt|
25atō vayaṁ prabhūm apaśyāmēti vākyē'nyaśiṣyairuktē sōvadat, tasya hastayō rlauhakīlakānāṁ cihnaṁ na vilōkya taccihnam aṅgulyā na spr̥ṣṭvā tasya kukṣau hastaṁ nārōpya cāhaṁ na viśvasiṣyāmi|
26aparam aṣṭamē'hni gatē sati thōmāsahitaḥ śiṣyagaṇa ēkatra militvā dvāraṁ ruddhvābhyantara āsīt, ētarhi yīśustēṣāṁ madhyasthānē tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|
27paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|
28tadā thōmā avadat, hē mama prabhō hē madīśvara|
29yīśurakathayat, hē thōmā māṁ nirīkṣya viśvasiṣi yē na dr̥ṣṭvā viśvasanti taēva dhanyāḥ|

Read yōhanaḥ 20yōhanaḥ 20
Compare yōhanaḥ 20:22-29yōhanaḥ 20:22-29