Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 20

yōhanaḥ 20:16-28

Help us?
Click on verse(s) to share them!
16tadā yīśustām avadat hē mariyam| tataḥ sā parāvr̥tya pratyavadat hē rabbūnī arthāt hē gurō|
17tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpē ūrddhvagamanaṁ na karōmi kintu yō mama yuṣmākañca pitā mama yuṣmākañcēśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatōsmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātr̥gaṇaṁ jñāpaya|
18tatō magdalīnīmariyam tatkṣaṇād gatvā prabhustasyai darśanaṁ dattvā kathā ētā akathayad iti vārttāṁ śiṣyēbhyō'kathayat|
19tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamayē śiṣyā ēkatra militvā yihūdīyēbhyō bhiyā dvāraruddham akurvvan, ētasmin kālē yīśustēṣāṁ madhyasthānē tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|
20ityuktvā nijahastaṁ kukṣiñca darśitavān, tataḥ śiṣyāḥ prabhuṁ dr̥ṣṭvā hr̥ṣṭā abhavan|
21yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān prēṣayāmi|
22ityuktvā sa tēṣāmupari dīrghapraśvāsaṁ dattvā kathitavān pavitram ātmānaṁ gr̥hlīta|
23yūyaṁ yēṣāṁ pāpāni mōcayiṣyatha tē mōcayiṣyantē yēṣāñca pāpāti na mōcayiṣyatha tē na mōcayiṣyantē|
24dvādaśamadhyē gaṇitō yamajō thōmānāmā śiṣyō yīśōrāgamanakālai taiḥ sārddhaṁ nāsīt|
25atō vayaṁ prabhūm apaśyāmēti vākyē'nyaśiṣyairuktē sōvadat, tasya hastayō rlauhakīlakānāṁ cihnaṁ na vilōkya taccihnam aṅgulyā na spr̥ṣṭvā tasya kukṣau hastaṁ nārōpya cāhaṁ na viśvasiṣyāmi|
26aparam aṣṭamē'hni gatē sati thōmāsahitaḥ śiṣyagaṇa ēkatra militvā dvāraṁ ruddhvābhyantara āsīt, ētarhi yīśustēṣāṁ madhyasthānē tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|
27paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|
28tadā thōmā avadat, hē mama prabhō hē madīśvara|

Read yōhanaḥ 20yōhanaḥ 20
Compare yōhanaḥ 20:16-28yōhanaḥ 20:16-28