5अपर न्च कश्चिज्जनो दिनाद् दिनं विशेषं मन्यते कश्चित्तुु सर्व्वाणि दिनानि समानानि मन्यते, एकैको जनः स्वीयमनसि विविच्य निश्चिनोतु।
6यो जनः कि न्चन दिनं विशेषं मन्यते स प्रभुभक्त्या तन् मन्यते, यश्च जनः किमपि दिनं विशेषं न मन्यते सोऽपि प्रभुभक्त्या तन्न मन्यते; अपर न्च यः सर्व्वाणि भक्ष्यद्रव्याणि भु ण्क्ते स प्रभुभक्तया तानि भु ण्क्ते यतः स ईश्वरं धन्यं वक्ति, यश्च न भु ण्क्ते सोऽपि प्रभुभक्त्यैव न भु न्जान ईश्वरं धन्यं ब्रूते।
7अपरम् अस्माकं कश्चित् निजनिमित्तं प्राणान् धारयति निजनिमित्तं म्रियते वा तन्न;
8किन्तु यदि वयं प्राणान् धारयामस्तर्हि प्रभुनिमित्तं धारयामः, यदि च प्राणान् त्यजामस्तर्ह्यपि प्रभुनिमित्तं त्यजामः, अतएव जीवने मरणे वा वयं प्रभोरेवास्महे।