Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 14

rōmiṇaḥ 14:5-8

Help us?
Click on verse(s) to share them!
5aparañca kaścijjanō dinād dinaṁ viśēṣaṁ manyatē kaścittuु sarvvāṇi dināni samānāni manyatē, ēkaikō janaḥ svīyamanasi vivicya niścinōtu|
6yō janaḥ kiñcana dinaṁ viśēṣaṁ manyatē sa prabhubhaktyā tan manyatē, yaśca janaḥ kimapi dinaṁ viśēṣaṁ na manyatē sō'pi prabhubhaktyā tanna manyatē; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅktē sa prabhubhaktayā tāni bhuṅktē yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅktē sō'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūtē|
7aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyatē vā tanna;
8kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataēva jīvanē maraṇē vā vayaṁ prabhōrēvāsmahē|

Read rōmiṇaḥ 14rōmiṇaḥ 14
Compare rōmiṇaḥ 14:5-8rōmiṇaḥ 14:5-8