Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - romiṇaḥ - romiṇaḥ 5

romiṇaḥ 5:10-16

Help us?
Click on verse(s) to share them!
10phalato vayaṁ yadā ripava āsma tadeśvarasya putrasya maraṇena tena sārddhaṁ yadyasmākaṁ melanaṁ jātaṁ tarhi melanaprāptāḥ santo'vaśyaṁ tasya jīvanena rakṣāṁ lapsyāmahe|
11tat kevalaṁ nahi kintu yena melanam alabhāmahi tenāsmākaṁ prabhuṇā yīśukhrīṣṭena sāmpratam īśvare samānandāmaśca|
12tathā sati, ekena mānuṣeṇa pāpaṁ pāpena ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvveṣāṁ pāpitvāt sarvve mānuṣā mṛte rnighnā abhavat|
13yato vyavasthādānasamayaṁ yāvat jagati pāpam āsīt kintu yatra vyavasthā na vidyate tatra pāpasyāpi gaṇanā na vidyate|
14tathāpyādamā yādṛśaṁ pāpaṁ kṛtaṁ tādṛśaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat teṣāmapyupari mṛtyū rājatvam akarot sa ādam bhāvyādamo nidarśanamevāste|
15kintu pāpakarmmaṇo yādṛśo bhāvastādṛg dānakarmmaṇo bhāvo na bhavati yata ekasya janasyāparādhena yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikena janenārthād yīśunā khrīṣṭena bahuṣu bāhulyātibāhulyena phalati|
16aparam ekasya janasya pāpakarmma yādṛk phalayuktaṁ dānakarmma tādṛk na bhavati yato vicārakarmmaikaṁ pāpam ārabhya daṇḍajanakaṁ babhūva, kintu dānakarmma bahupāpānyārabhya puṇyajanakaṁ babhūva|

Read romiṇaḥ 5romiṇaḥ 5
Compare romiṇaḥ 5:10-16romiṇaḥ 5:10-16