Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 14

rōmiṇaḥ 14:11-18

Help us?
Click on verse(s) to share them!
11yādr̥śaṁ likhitam āstē, parēśaḥ śapathaṁ kurvvan vākyamētat purāvadat| sarvvō janaḥ samīpē mē jānupātaṁ kariṣyati| jihvaikaikā tathēśasya nighnatvaṁ svīkariṣyati|
12ataēva īśvarasamīpē'smākam ēkaikajanēna nijā kathā kathayitavyā|
13itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighnō vyāghātō vā yanna jāyēta tādr̥śīmīhāṁ kurmmahē|
14kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|
15ataēva tava bhakṣyadravyēṇa tava bhrātā śōkānvitō bhavati tarhi tvaṁ bhrātaraṁ prati prēmnā nācarasi| khrīṣṭō yasya kr̥tē svaprāṇān vyayitavān tvaṁ nijēna bhakṣyadravyēṇa taṁ na nāśaya|
16aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|
17bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|
18ētai ryō janaḥ khrīṣṭaṁ sēvatē, sa ēvēśvarasya tuṣṭikarō manuṣyaiśca sukhyātaḥ|

Read rōmiṇaḥ 14rōmiṇaḥ 14
Compare rōmiṇaḥ 14:11-18rōmiṇaḥ 14:11-18