Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 27

preritāḥ 27:19-25

Help us?
Click on verse(s) to share them!
19tṛtīyadivase vayaṁ svahastaiḥ potasajjanadravyāṇi nikṣiptavantaḥ|
20tato bahudināni yāvat sūryyanakṣatrādīni samācchannāni tato 'tīva vātyāgamād asmākaṁ prāṇarakṣāyāḥ kāpi pratyāśā nātiṣṭhat|
21bahudineṣu lokairanāhāreṇa yāpiteṣu sarvveṣāṁ sākṣat paulastiṣṭhan akathayat, he mahecchāḥ krītyupadvīpāt potaṁ na mocayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kṛte yuṣmākam eṣā vipad eṣo'pacayaśca nāghaṭiṣyetām|
22kintu sāmprataṁ yuṣmān vinīya bravīmyahaṁ, yūyaṁ na kṣubhyata yuṣmākam ekasyāpi prāṇino hāni rna bhaviṣyati, kevalasya potasya hāni rbhaviṣyati|
23yato yasyeśvarasya loko'haṁ yañcāhaṁ paricarāmi tadīya eko dūto hyo rātrau mamāntike tiṣṭhan kathitavān,
24he paula mā bhaiṣīḥ kaisarasya sammukhe tvayopasthātavyaṁ; tavaitān saṅgino lokān īśvarastubhyaṁ dattavān|
25ataeva he mahecchā yūyaṁ sthiramanaso bhavata mahyaṁ yā kathākathi sāvaśyaṁ ghaṭiṣyate mamaitādṛśī viśvāsa īśvare vidyate,

Read preritāḥ 27preritāḥ 27
Compare preritāḥ 27:19-25preritāḥ 27:19-25