Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 1

preritāḥ 1:3-12

Help us?
Click on verse(s) to share them!
3catvāriṁśaddināni yāvat tebhyaḥ preritebhyo darśanaṁ dattveśvarīyarājyasya varṇanama akarot|
4anantaraṁ teṣāṁ sabhāṁ kṛtvā ityājñāpayat, yūyaṁ yirūśālamo'nyatra gamanamakṛtvā yastin pitrāṅgīkṛte mama vadanāt kathā aśṛṇuta tatprāptim apekṣya tiṣṭhata|
5yohan jale majjitāvān kintvalpadinamadhye yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6paścāt te sarvve militvā tam apṛcchan he prabho bhavān kimidānīṁ punarapi rājyam isrāyelīyalokānāṁ kareṣu samarpayiṣyati?
7tataḥ sovadat yān sarvvān kālān samayāṁśca pitā svavaśe'sthāpayat tān jñātṛṁ yuṣmākam adhikāro na jāyate|
8kintu yuṣmāsu pavitrasyātmana āvirbhāve sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśomiroṇadeśayoḥ pṛthivyāḥ sīmāṁ yāvad yāvanto deśāsteṣu yarvveṣu ca mayi sākṣyaṁ dāsyatha|
9iti vākyamuktvā sa teṣāṁ samakṣaṁ svargaṁ nīto'bhavat, tato meghamāruhya teṣāṁ dṛṣṭeragocaro'bhavat|
10yasmin samaye te vihāyasaṁ pratyananyadṛṣṭyā tasya tādṛśam ūrdvvagamanam apaśyan tasminneva samaye śuklavastrau dvau janau teṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11he gālīlīyalokā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nīto yo yīśustaṁ yūyaṁ yathā svargam ārohantam adarśam tathā sa punaścāgamiṣyati|
12tataḥ paraṁ te jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyeṇārddhakrośaṁ durasthaṁ yirūśālamnagaraṁ parāvṛtyāgacchan|

Read preritāḥ 1preritāḥ 1
Compare preritāḥ 1:3-12preritāḥ 1:3-12