Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 12

preritāḥ 12:5-14

Help us?
Click on verse(s) to share them!
5kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lokā aviśrāmam īśvarasya samīpe prārthayanta|
6anantaraṁ herodi taṁ bahirānāyituṁ udyate sati tasyāṁ rātrau pitaro rakṣakadvayamadhyasthāne śṛṅkhaladvayena baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhe tiṣṭhanato dvāram arakṣiṣuḥ|
7etasmin samaye parameśvarasya dūte samupasthite kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kṛtvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśṛṅkhaladvayaṁ galat patitaṁ|
8sa dūtastamavadat, baddhakaṭiḥ san pādayoḥ pāduke arpaya; tena tathā kṛte sati dūtastam uktavān gātrīyavastraṁ gātre nidhāya mama paścād ehi|
9tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtena karmmaitat kṛtamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yena lauhanirmmitadvāreṇa nagaraṁ gamyate tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tato'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11tadā sa cetanāṁ prāpya kathitavān nijadūtaṁ prahitya parameśvaro herodo hastād yihūdīyalokānāṁ sarvvāśāyāśca māṁ samuddhṛtavān ityahaṁ niścayaṁ jñātavān|
12sa vivicya mārkanāmrā vikhyātasya yohano mātu rmariyamo yasmin gṛhe bahavaḥ sambhūya prārthayanta tanniveśanaṁ gataḥ|
13pitareṇa bahirdvāra āhate sati rodānāmā bālikā draṣṭuṁ gatā|
14tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mocayitvā pitaro dvāre tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|

Read preritāḥ 12preritāḥ 12
Compare preritāḥ 12:5-14preritāḥ 12:5-14