22sorasīdonadeśayo rlokebhyo herodi yuyutsau sati te sarvva ekamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragṛhādhīśaṁ sahāyaṁ kṛtvā herodā sārddhaṁ sandhiṁ prārthayanta yatastasya rājño deśena teṣāṁ deśīyānāṁ bharaṇam abhavatṁ
23ataḥ kutracin nirupitadine herod rājakīyaṁ paricchadaṁ paridhāya siṁhāsane samupaviśya tān prati kathām uktavān|
24tato lokā uccaiḥkāraṁ pratyavadan, eṣa manujaravo na hi, īśvarīyaravaḥ|