Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 11

preritāḥ 11:5-11

Help us?
Click on verse(s) to share them!
5yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
6paścāt tad ananyadṛṣṭyā dṛṣṭvā vivicya tasya madhye nānāprakārān grāmyavanyapaśūn urogāmikhecarāṁśca dṛṣṭavān;
7he pitara tvamutthāya gatvā bhuṁkṣva māṁ sambodhya kathayantaṁ śabdamekaṁ śrutavāṁśca|
8tatohaṁ pratyavadaṁ, he prabho netthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
9aparam īśvaro yat śuci kṛtavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdṛśī vihāyasīyā vāṇī jātā|
10triritthaṁ sati tat sarvvaṁ punarākāśam ākṛṣṭaṁ|
11paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|

Read preritāḥ 11preritāḥ 11
Compare preritāḥ 11:5-11preritāḥ 11:5-11