3ekadā tṛtīyapraharavelāyāṁ sa dṛṣṭavān īśvarasyaiko dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, he karṇīliya|
4kintu sa taṁ dṛṣṭvā bhīto'kathayat, he prabho kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtveśvarasya gocaramabhavat|
5idānīṁ yāphonagaraṁ prati lokān preṣya samudratīre śimonnāmnaścarmmakārasya gṛhe pravāsakārī pitaranāmnā vikhyāto yaḥ śimon tam āhvāyaya;
6tasmāt tvayā yadyat karttavyaṁ tattat sa vadiṣyati|
7ityupadiśya dūte prasthite sati karṇīliyaḥ svagṛhasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ekāṁ bhaktasenāñcāhūya
8sakalametaṁ vṛttāntaṁ vijñāpya yāphonagaraṁ tān prāhiṇot|