11pare'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyāneke śiṣyā anye ca lokāstena sārddhaṁ yayuḥ|
12teṣu tannagarasya dvārasannidhiṁ prāpteṣu kiyanto lokā ekaṁ mṛtamanujaṁ vahanto nagarasya bahiryānti, sa tanmāturekaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavo lokā āsan|
13prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
14tadā sa uvāca he yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
15tasmāt sa mṛto janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tato yīśustasya mātari taṁ samarpayāmāsa|
16tasmāt sarvve lokāḥ śaśaṅkire; eko mahābhaviṣyadvādī madhye'smākam samudait, īśvaraśca svalokānanvagṛhlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
17tataḥ paraṁ samastaṁ yihūdādeśaṁ tasya caturdiksthadeśañca tasyaitatkīrtti rvyānaśe|