27tataḥ sovādīd ekakṛtvokathayaṁ yūyaṁ na śṛṇutha tarhi kutaḥ punaḥ śrotum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha?
28tadā te taṁ tiraskṛtya vyāharan tvaṁ tasya śiṣyo vayaṁ mūsāḥ śiṣyāḥ|
29mūsāvaktreṇeśvaro jagāda tajjānīmaḥ kintveṣa kutratyaloka iti na jānīmaḥ|
30sovadad eṣa mama locane prasanne 'karot tathāpi kutratyaloka iti yūyaṁ na jānītha etad āścaryyaṁ bhavati|
31īśvaraḥ pāpināṁ kathāṁ na śṛṇoti kintu yo janastasmin bhaktiṁ kṛtvā tadiṣṭakriyāṁ karoti tasyaiva kathāṁ śṛṇoti etad vayaṁ jānīmaḥ|
32kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot|