34tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karoti sa pāpasya dāsaḥ|
35dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati|
36ataḥ putro yadi yuṣmān mocayati tarhi nitāntameva mukttā bhaviṣyatha|
37yuyam ibrāhīmo vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇeṣu sthānaṁ na prāpnuvanti tasmāddheto rmāṁ hantum īhadhve|
38ahaṁ svapituḥ samīpe yadapaśyaṁ tadeva kathayāmi tathā yūyamapi svapituḥ samīpe yadapaśyata tadeva kurudhve|
39tadā te pratyavocan ibrāhīm asmākaṁ pitā tato yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata|
40īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yohaṁ taṁ māṁ hantuṁ ceṣṭadhve ibrāhīm etādṛśaṁ karmma na cakāra|