Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 20

yōhanaḥ 20:2-10

Help us?
Click on verse(s) to share them!
2paścād dhāvitvā śimōnpitarāya yīśōḥ priyatamaśiṣyāya cēdam akathayat, lōkāḥ śmaśānāt prabhuṁ nītvā kutrāsthāpayan tad vaktuṁ na śaknōmi|
3ataḥ pitaraḥ sōnyaśiṣyaśca barhi rbhutvā śmaśānasthānaṁ gantum ārabhētāṁ|
4ubhayōrdhāvatōḥ sōnyaśiṣyaḥ pitaraṁ paścāt tyaktvā pūrvvaṁ śmaśānasthāna upasthitavān|
5tadā prahvībhūya sthāpitavastrāṇi dr̥ṣṭavān kintu na prāviśat|
6aparaṁ śimōnpitara āgatya śmaśānasthānaṁ praviśya
7sthāpitavastrāṇi mastakasya vastrañca pr̥thak sthānāntarē sthāpitaṁ dr̥ṣṭavān|
8tataḥ śmaśānasthānaṁ pūrvvam āgatō yōnyaśiṣyaḥ sōpi praviśya tādr̥śaṁ dr̥ṣṭā vyaśvasīt|
9yataḥ śmaśānāt sa utthāpayitavya ētasya dharmmapustakavacanasya bhāvaṁ tē tadā vōddhuṁ nāśankuvan|
10anantaraṁ tau dvau śiṣyau svaṁ svaṁ gr̥haṁ parāvr̥tyāgacchatām|

Read yōhanaḥ 20yōhanaḥ 20
Compare yōhanaḥ 20:2-10yōhanaḥ 20:2-10