21yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavēdayan yihūdīyānāṁ rājēti vākyaṁ na kintu ēṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu|
22tataḥ pīlāta uttaraṁ dattavān yallēkhanīyaṁ tallikhitavān|
23itthaṁ sēnāgaṇō yīśuṁ kruśē vidhitvā tasya paridhēyavastraṁ caturō bhāgān kr̥tvā ēkaikasēnā ēkaikabhāgam agr̥hlat tasyōttarīyavastrañcāgr̥hlat| kintūttarīyavastraṁ sūcisēvanaṁ vinā sarvvam ūtaṁ|
24tasmāttē vyāharan ētat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajantē'dharīyaṁ mē vasanaṁ tē parasparaṁ| mamōttarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustakē likhitamāstē tat sēnāgaṇēnētthaṁ vyavaharaṇāt siddhamabhavat|
25tadānīṁ yīśō rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca ētāstasya kruśasya sannidhau samatiṣṭhan|
26tatō yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpē daṇḍāyamānau vilōkya mātaram avadat, hē yōṣid ēnaṁ tava putraṁ paśya,