Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yākūbaḥ

yākūbaḥ 4

Help us?
Click on verse(s) to share them!
1yuṣmākaṁ madhyē samarā raṇaśca kuta utpadyantē? yuṣmadaṅgaśibirāśritābhyaḥ sukhēcchābhyaḥ kiṁ nōtpadyantēे?
2yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kr̥tārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yatō hētōḥ prārthanāṁ na kurutha|
3yūyaṁ prārthayadhvē kintu na labhadhvē yatō hētōḥ svasukhabhōgēṣu vyayārthaṁ ku prārthayadhvē|
4hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|
5yūyaṁ kiṁ manyadhvē? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavēt? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prēma karōti?
6tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāstē yathā, ātmābhimānalōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ||
7ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|
8īśvarasya samīpavarttinō bhavata tēna sa yuṣmākaṁ samīpavarttī bhaviṣyati| hē pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| hē dvimanōlōkāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|
9yūyam udvijadhvaṁ śōcata vilapata ca, yuṣmākaṁ hāsaḥ śōkāya, ānandaśca kātaratāyai parivarttētāṁ|
10prabhōḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|
11hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|
12advitīyō vyavasthāpakō vicārayitā ca sa ēvāstē yō rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karōṣi?
13adya śvō vā vayam amukanagaraṁ gatvā tatra varṣamēkaṁ yāpayantō vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaścēti kathāṁ bhāṣamāṇā yūyam idānīṁ śr̥ṇuta|
14śvaḥ kiṁ ghaṭiṣyatē tad yūyaṁ na jānītha yatō jīvanaṁ vō bhavēt kīdr̥k tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhavēd dr̥śyaṁ lupyatē ca tataḥ paraṁ|
15tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhōricchātō vayaṁ yadi jīvāmastarhyētat karmma tat karmma vā kariṣyāma iti|
16kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhvē tādr̥śaṁ sarvvaṁ ślāghanaṁ kutsitamēva|
17atō yaḥ kaścit satkarmma karttaṁ viditvā tanna karōti tasya pāpaṁ jāyatē|