Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yākūbaḥ

yākūbaḥ 3

Help us?
Click on verse(s) to share them!
1hē mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍō lapsyata iti jñātvā yūyam anēkē śikṣakā mā bhavata|
2yataḥ sarvvē vayaṁ bahuviṣayēṣu skhalāmaḥ, yaḥ kaścid vākyē na skhalati sa siddhapuruṣaḥ kr̥tsnaṁ vaśīkarttuṁ samarthaścāsti|
3paśyata vayam aśvān vaśīkarttuṁ tēṣāṁ vaktrēṣu khalīnān nidhāya tēṣāṁ kr̥tsnaṁ śarīram anuvarttayāmaḥ|
4paśyata yē pōtā atīva br̥hadākārāḥ pracaṇḍavātaiśca cālitāstē'pi karṇadhārasya manō'bhimatād atikṣudrēṇa karṇēna vāñchitaṁ sthānaṁ pratyanuvarttantē|
5tadvad rasanāpi kṣudratarāṅgaṁ santī darpavākyāni bhāṣatē| paśya kīdr̥ṅmahāraṇyaṁ dahyatē 'lpēna vahninā|
6rasanāpi bhavēd vahniradharmmarūpapiṣṭapē| asmadaṅgēṣu rasanā tādr̥śaṁ santiṣṭhati sā kr̥tsnaṁ dēhaṁ kalaṅkayati sr̥ṣṭirathasya cakraṁ prajvalayati narakānalēna jvalati ca|
7paśupakṣyurōgajalacarāṇāṁ sarvvēṣāṁ svabhāvō damayituṁ śakyatē mānuṣikasvabhāvēna damayāñcakrē ca|
8kintu mānavānāṁ kēnāpi jihvā damayituṁ na śakyatē sā na nivāryyam aniṣṭaṁ halāhalaviṣēṇa pūrṇā ca|
9tayā vayaṁ pitaram īśvaraṁ dhanyaṁ vadāmaḥ, tayā cēśvarasya sādr̥śyē sr̥ṣṭān mānavān śapāmaḥ|
10ēkasmād vadanād dhanyavādaśāpau nirgacchataḥ| hē mama bhrātaraḥ, ētādr̥śaṁ na karttavyaṁ|
11prasravaṇaḥ kim ēkasmāt chidrāt miṣṭaṁ tiktañca tōyaṁ nirgamayati?
12hē mama bhrātaraḥ, uḍumbarataruḥ kiṁ jitaphalāni drākṣālatā vā kim uḍumbaraphalāni phalituṁ śaknōti? tadvad ēkaḥ prasravaṇō lavaṇamiṣṭē tōyē nirgamayituṁ na śaknōti|
13yuṣmākaṁ madhyē jñānī subōdhaśca ka āstē? tasya karmmāṇi jñānamūlakamr̥dutāyuktānīti sadācārāt sa pramāṇayatu|
14kintu yuṣmadantaḥkaraṇamadhyē yadi tiktērṣyā vivādēcchā ca vidyatē tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānr̥taṁ kathayata|
15tādr̥śaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|
16yatō hētōrīrṣyā vivādēcchā ca yatra vēdyētē tatraiva kalahaḥ sarvvaṁ duṣkr̥tañca vidyatē|
17kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandhēyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|
18śāntyācāribhiḥ śāntyā dharmmaphalaṁ rōpyatē|