Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - romiṇaḥ - romiṇaḥ 3

romiṇaḥ 3:8-13

Help us?
Click on verse(s) to share them!
8maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kuto nocyate? kintu yairucyate te nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyanto lokā vadanti|
9anyalokebhyo vayaṁ kiṁ śreṣṭhāḥ? kadācana nahi yato yihūdino 'nyadeśinaśca sarvvaeva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
10lipi ryathāste, naikopi dhārmmiko janaḥ|
11tathā jñānīśvarajñānī mānavaḥ kopi nāsti hi|
12vimārgagāminaḥ sarvve sarvve duṣkarmmakāriṇaḥ| eko janopi no teṣāṁ sādhukarmma karoti ca|
13tathā teṣāntu vai kaṇṭhā anāvṛtaśmaśānavat| stutivādaṁ prakurvvanti jihvābhiste tu kevalaṁ| teṣāmoṣṭhasya nimne tu viṣaṁ tiṣṭhati sarppavat|

Read romiṇaḥ 3romiṇaḥ 3
Compare romiṇaḥ 3:8-13romiṇaḥ 3:8-13