10itthaṁ sati jīvananimittā yājñā sā mama mr̥tyujanikābhavat|
11yataḥ pāpaṁ chidraṁ prāpya vyavasthitādēśēna māṁ vañcayitvā tēna mām ahan|
12ataēva vyavasthā pavitrā, ādēśaśca pavitrō nyāyyō hitakārī ca bhavati|
13tarhi yat svayaṁ hitakr̥t tat kiṁ mama mr̥tyujanakam abhavat? nētthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśatē tathā nidēśēna pāpaṁ yadatīva pātakamiva prakāśatē tadarthaṁ hitōpāyēna mama maraṇam ajanayat|
14vyavasthātmabōdhikēti vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkarō vidyē|
15yatō yat karmma karōmi tat mama manō'bhimataṁ nahi; aparaṁ yan mama manō'bhimataṁ tanna karōmi kintu yad r̥tīyē tat karōmi|
16tathātvē yan mamānabhimataṁ tad yadi karōmi tarhi vyavasthā sūttamēti svīkarōmi|
17ataēva samprati tat karmma mayā kriyata iti nahi kintu mama śarīrasthēna pāpēnaiva kriyatē|
18yatō mayi, arthatō mama śarīrē, kimapyuttamaṁ na vasati, ētad ahaṁ jānāmi; mamēcchukatāyāṁ tiṣṭhantyāmapyaham uttamakarmmasādhanē samarthō na bhavāmi|
19yatō yāmuttamāṁ kriyāṁ karttumahaṁ vāñchāmi tāṁ na karōmi kintu yat kutsitaṁ karmma karttum anicchukō'smi tadēva karōmi|