Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 6

rōmiṇaḥ 6:10-21

Help us?
Click on verse(s) to share them!
10aparañca sa yad amriyata tēnaikadā pāpam uddiśyāmriyata, yacca jīvati tēnēśvaram uddiśya jīvati;
11tadvad yūyamapi svān pāpam uddiśya mr̥tān asmākaṁ prabhuṇā yīśukhrīṣṭēnēśvaram uddiśya jīvantō jānīta|
12aparañca kutsitābhilāṣāाn pūrayituṁ yuṣmākaṁ martyadēhēṣu pāpam ādhipatyaṁ na karōtu|
13aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kr̥tvā pāpasēvāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvarē samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
14yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
15kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
16yatō mr̥tijanakaṁ pāpaṁ puṇyajanakaṁ nidēśācaraṇañcaitayōrdvayō ryasmin ājñāpālanārthaṁ bhr̥tyāniva svān samarpayatha, tasyaiva bhr̥tyā bhavatha, ētat kiṁ yūyaṁ na jānītha?
17aparañca pūrvvaṁ yūyaṁ pāpasya bhr̥tyā āstēti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākr̥tiṁ manōbhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādō bhavatu|
18itthaṁ yūyaṁ pāpasēvātō muktāḥ santō dharmmasya bhr̥tyā jātāḥ|
19yuṣmākaṁ śārīrikyā durbbalatāyā hētō rmānavavad aham ētad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmēdhyayō rbhr̥tyatvē nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhr̥tyatvē nijāṅgāni samarpayata|
20yadā yūyaṁ pāpasya bhr̥tyā āsta tadā dharmmasya nāyattā āsta|
21tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhvē pūrvvaṁ tai ryuṣmākaṁ kō lābha āsīt? tēṣāṁ karmmaṇāṁ phalaṁ maraṇamēva|

Read rōmiṇaḥ 6rōmiṇaḥ 6
Compare rōmiṇaḥ 6:10-21rōmiṇaḥ 6:10-21