Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 3

rōmiṇaḥ 3:9-19

Help us?
Click on verse(s) to share them!
9anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
10lipi ryathāstē, naikōpi dhārmmikō janaḥ|
11tathā jñānīśvarajñānī mānavaḥ kōpi nāsti hi|
12vimārgagāminaḥ sarvvē sarvvē duṣkarmmakāriṇaḥ| ēkō janōpi nō tēṣāṁ sādhukarmma karōti ca|
13tathā tēṣāntu vai kaṇṭhā anāvr̥taśmaśānavat| stutivādaṁ prakurvvanti jihvābhistē tu kēvalaṁ| tēṣāmōṣṭhasya nimnē tu viṣaṁ tiṣṭhati sarppavat|
14mukhaṁ tēṣāṁ hi śāpēna kapaṭēna ca pūryyatē|
15raktapātāya tēṣāṁ tu padāni kṣipragāni ca|
16pathi tēṣāṁ manuṣyāṇāṁ nāśaḥ klēśaśca kēvalaḥ|
17tē janā nahi jānanti panthānaṁ sukhadāyinaṁ|
18paramēśād bhayaṁ yattat taccakṣuṣōragōcaraṁ|
19vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|

Read rōmiṇaḥ 3rōmiṇaḥ 3
Compare rōmiṇaḥ 3:9-19rōmiṇaḥ 3:9-19