Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 3

rōmiṇaḥ 3:23-28

Help us?
Click on verse(s) to share them!
23tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ|
24ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakr̥tēna paritrāṇēna sapuṇyīkr̥tā bhavanti|
25yasmāt svaśōṇitēna viśvāsāt pāpanāśakō balī bhavituṁ sa ēva pūrvvam īśvarēṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākr̥tapāpānāṁ mārjjanakaraṇē svīyayāthārthyaṁ tēna prakāśyatē,
26varttamānakālīyamapi svayāthārthyaṁ tēna prakāśyatē, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|
27tarhi kutrātmaślāghā? sā dūrīkr̥tā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kēvalaviśvāsarūpayā vyavasthayaiva bhavati|
28ataēva vyavasthānurūpāḥ kriyā vinā kēvalēna viśvāsēna mānavaḥ sapuṇyīkr̥tō bhavituṁ śaknōtītyasya rāddhāntaṁ darśayāmaḥ|

Read rōmiṇaḥ 3rōmiṇaḥ 3
Compare rōmiṇaḥ 3:23-28rōmiṇaḥ 3:23-28