16pathi tēṣāṁ manuṣyāṇāṁ nāśaḥ klēśaśca kēvalaḥ|
17tē janā nahi jānanti panthānaṁ sukhadāyinaṁ|
18paramēśād bhayaṁ yattat taccakṣuṣōragōcaraṁ|
19vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|