Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 12

rōmiṇaḥ 12:7-17

Help us?
Click on verse(s) to share them!
7yadvā yadi kaścit sēvanakārī bhavati tarhi sa tatsēvanaṁ karōtu; athavā yadi kaścid adhyāpayitā bhavati tarhi sō'dhyāpayatu;
8tathā ya upadēṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnēnādhipatitvaṁ karōtu yaśca dayāluḥ sa hr̥ṣṭamanasā dayatām|
9aparañca yuṣmākaṁ prēma kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad r̥tīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|
10aparaṁ bhrātr̥tvaprēmnā parasparaṁ prīyadhvaṁ samādarād ēkō'parajanaṁ śrēṣṭhaṁ jānīdhvam|
11tathā kāryyē nirālasyā manasi ca sōdyōgāḥ santaḥ prabhuṁ sēvadhvam|
12aparaṁ pratyāśāyām ānanditā duḥkhasamayē ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|
13pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisēvāyām anurajyadhvam|
14yē janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|
15yē janā ānandanti taiḥ sārddham ānandata yē ca rudanti taiḥ saha rudita|
16aparañca yuṣmākaṁ manasāṁ parasparam ēkōbhāvō bhavatu; aparam uccapadam anākāṅkṣya nīcalōkaiḥ sahāpi mārdavam ācarata; svān jñāninō na manyadhvaṁ|
17parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvvēṣāṁ dr̥ṣṭitō yat karmmōttamaṁ tadēva kuruta|

Read rōmiṇaḥ 12rōmiṇaḥ 12
Compare rōmiṇaḥ 12:7-17rōmiṇaḥ 12:7-17