23aparañca tē yadyapratyayē na tiṣṭhanti tarhi punarapi rōpayiṣyantē yasmāt tān punarapi rōpayitum iśvarasya śaktirāstē|
24vanyajitavr̥kṣasya śākhā san tvaṁ yadi tataśchinnō rītivyatyayēnōttamajitavr̥kṣē rōेेpitō'bhavastarhi tasya vr̥kṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavr̥kṣē saṁlagituṁ na śaknuvanti?
25hē bhrātarō yuṣmākam ātmābhimānō yanna jāyatē tadarthaṁ mamēdr̥śī vāñchā bhavati yūyaṁ ētannigūḍhatattvam ajānantō yanna tiṣṭhatha; vastutō yāvatkālaṁ sampūrṇarūpēṇa bhinnadēśināṁ saṁgrahō na bhaviṣyati tāvatkālam aṁśatvēna isrāyēlīyalōkānām andhatā sthāsyati;
26paścāt tē sarvvē paritrāsyantē; ētādr̥śaṁ likhitamapyāstē, āgamiṣyati sīyōnād ēkō yastrāṇadāyakaḥ| adharmmaṁ yākubō vaṁśāt sa tu dūrīkariṣyati|
27tathā dūrīkariṣyāmi tēṣāṁ pāpānyahaṁ yadā| tadā tairēva sārddhaṁ mē niyamō'yaṁ bhaviṣyati|
28susaṁvādāt tē yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt tē pitr̥lōkānāṁ kr̥tē priyapātrāṇi bhavanti|
29yata īśvarasya dānād āhvānāñca paścāttāpō na bhavati|
30ataēva pūrvvam īśvarē'viśvāsinaḥ santō'pi yūyaṁ yadvat samprati tēṣām aviśvāsakāraṇād īśvarasya kr̥pāpātrāṇi jātāstadvad
31idānīṁ tē'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakr̥pākāraṇāt tairapi kr̥pā lapsyatē|
32īśvaraḥ sarvvān prati kr̥pāṁ prakāśayituṁ sarvvān aviśvāsitvēna gaṇayati|
33ahō īśvarasya jñānabuddhirūpayō rdhanayōḥ kīdr̥k prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdr̥g aprāpyaṁ| tasya mārgāśca kīdr̥g anupalakṣyāḥ|
34paramēśvarasya saṅkalpaṁ kō jñātavān? tasya mantrī vā kō'bhavat?