3tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?
4sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇe kuta etādṛśī kukalpanā tvayā kṛtā? tvaṁ kevalamanuṣyasya nikaṭe mṛṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭe'pi|
5etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|
6tadā yuvalokāstaṁ vastreṇācchādya bahi rnītvā śmaśāne'sthāpayan|
7tataḥ praharaikānantaraṁ kiṁ vṛttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā|
8tataḥ pitarastām apṛcchat, yuvābhyām etāvanmudrābhyo bhūmi rvikrītā na vā? etatvaṁ vada; tadā sā pratyavādīt satyam etāvadbhyo mudrābhya eva|
9tataḥ pitarokathayat yuvāṁ kathaṁ parameśvarasyātmānaṁ parīkṣitum ekamantraṇāvabhavatāṁ? paśya ye tava patiṁ śmaśāne sthāpitavantaste dvārasya samīpe samupatiṣṭhanti tvāmapi bahirneṣyanti|
10tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt te yuvāno'bhyantaram āgatya tāmapi mṛtāṁ dṛṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśve śmaśāne sthāpitavantaḥ|