Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 4

preritāḥ 4:16-24

Help us?
Click on verse(s) to share them!
16tau mānavau prati kiṁ karttavyaṁ? tāvekaṁ prasiddham āścaryyaṁ karmma kṛtavantau tad yirūśālamnivāsināṁ sarvveṣāṁ lokānāṁ samīpe prākāśata tacca vayamapahnotuṁ na śaknumaḥ|
17kintu lokānāṁ madhyam etad yathā na vyāpnoti tadarthaṁ tau bhayaṁ pradarśya tena nāmnā kamapi manuṣyaṁ nopadiśatam iti dṛḍhaṁ niṣedhāmaḥ|
18tataste preritāvāhūya etadājñāpayan itaḥ paraṁ yīśo rnāmnā kadāpi kāmapi kathāṁ mā kathayataṁ kimapi nopadiśañca|
19tataḥ pitarayohanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam etayo rmadhye īśvarasya gocare kiṁ vihitaṁ? yūyaṁ tasya vivecanāṁ kuruta|
20vayaṁ yad apaśyāma yadaśṛṇuma ca tanna pracārayiṣyāma etat kadāpi bhavituṁ na śaknoti|
21yadaghaṭata tad dṛṣṭā sarvve lokā īśvarasya guṇān anvavadan tasmāt lokabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya te punarapi tarjayitvā tāvatyajan|
22yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ|
23tataḥ paraṁ tau visṛṣṭau santau svasaṅgināṁ sannidhiṁ gatvā pradhānayājakaiḥ prācīnalokaiśca proktāḥ sarvvāḥ kathā jñāpitavantau|
24tacchrutvā sarvva ekacittībhūya īśvaramuddiśya proccairetat prārthayanta, he prabho gagaṇapṛthivīpayodhīnāṁ teṣu ca yadyad āste teṣāṁ sraṣṭeśvarastvaṁ|

Read preritāḥ 4preritāḥ 4
Compare preritāḥ 4:16-24preritāḥ 4:16-24