Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 18

preritāḥ 18:6-19

Help us?
Click on verse(s) to share them!
6kintu te 'tīva virodhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulo vastraṁ dhunvan etāṁ kathāṁ kathitavān, yuṣmākaṁ śoṇitapātāparādho yuṣmān pratyeva bhavatu, tenāhaṁ niraparādho 'dyārabhya bhinnadeśīyānāṁ samīpaṁ yāmi|
7sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadeśīyasya niveśanaṁ prāviśat|
8tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavo lokāśca samākarṇya viśvasya majjitā abhavan|
9kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|
10ahaṁ tvayā sārddham āsa hiṁsārthaṁ kopi tvāṁ spraṣṭuṁ na śakṣyati nagare'smin madīyā lokā bahava āsate|
11tasmāt paulastannagare prāyeṇa sārddhavatsaraparyyantaṁ saṁsthāyeśvarasya kathām upādiśat|
12gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā
13mānuṣa eṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lokān kupravṛttiṁ grāhayatīti niveditavantaḥ|
14tataḥ paule pratyuttaraṁ dātum udyate sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicāro'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|
15kintu yadi kevalaṁ kathāyā vā nāmno vā yuṣmākaṁ vyavasthāyā vivādo bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|
16tataḥ sa tān vicārasthānād dūrīkṛtavān|
17tadā bhinnadeśīyāḥ sosthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhṛtvā vicārasthānasya sammukhe prāharan tathāpi gālliyā teṣu sarvvakarmmasu na mano nyadadhāt|
18paulastatra punarbahudināni nyavasat, tato bhrātṛgaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagare śiro muṇḍayitvā priskillākkilābhyāṁ sahito jalapathena suriyādeśaṁ gatavān|
19tata iphiṣanagara upasthāya tatra tau visṛjya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|

Read preritāḥ 18preritāḥ 18
Compare preritāḥ 18:6-19preritāḥ 18:6-19