7dvādaśaśiṣyān āhūya amedhyabhūtān vaśīkarttāṁ śaktiṁ dattvā teṣāṁ dvau dvau jano preṣitavān|
8punarityādiśad yūyam ekaikāṁ yaṣṭiṁ vinā vastrasaṁpuṭaḥ pūpaḥ kaṭibandhe tāmrakhaṇḍañca eṣāṁ kimapi mā grahlīta,
9mārgayātrāyai pādeṣūpānahau dattvā dve uttarīye mā paridhadvvaṁ|
10aparamapyuktaṁ tena yūyaṁ yasyāṁ puryyāṁ yasya niveśanaṁ pravekṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tanniveśane sthāsyatha|
11tatra yadi kepi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śṛṇvanti tarhi tatsthānāt prasthānasamaye teṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradine tannagarasyāvasthātaḥ sidomāmorayo rnagarayoravasthā sahyatarā bhaviṣyati|
12atha te gatvā lokānāṁ manaḥparāvarttanīḥ kathā pracāritavantaḥ|
13evamanekān bhūtāṁśca tyājitavantastathā tailena marddayitvā bahūn janānarogānakārṣuḥ|
14itthaṁ tasya sukhyātiścaturdiśo vyāptā tadā herod rājā tanniśamya kathitavān, yohan majjakaḥ śmaśānād utthita atohetostena sarvvā etā adbhutakriyāḥ prakāśante|