Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 7

lūkaḥ 7:4-21

Help us?
Click on verse(s) to share them!
4te yīśorantikaṁ gatvā vinayātiśayaṁ vaktumārebhire, sa senāpati rbhavatonugrahaṁ prāptum arhati|
5yataḥ sosmajjātīyeṣu lokeṣu prīyate tathāsmatkṛte bhajanagehaṁ nirmmitavān|
6tasmād yīśustaiḥ saha gatvā niveśanasya samīpaṁ prāpa, tadā sa śatasenāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇot| he prabho svayaṁ śramo na karttavyo yad bhavatā madgehamadhye pādārpaṇaṁ kriyeta tadapyahaṁ nārhāmi,
7kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yogyaṁ buddhavān, tato bhavān vākyamātraṁ vadatu tenaiva mama dāsaḥ svastho bhaviṣyati|
8yasmād ahaṁ parādhīnopi mamādhīnā yāḥ senāḥ santi tāsām ekajanaṁ prati yāhīti mayā prokte sa yāti; tadanyaṁ prati āyāhīti prokte sa āyāti; tathā nijadāsaṁ prati etat kurvviti prokte sa tadeva karoti|
9yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttino lokān babhāṣe ca, yuṣmānahaṁ vadāmi isrāyelo vaṁśamadhyepi viśvāsamīdṛśaṁ na prāpnavaṁ|
10tataste preṣitā gṛhaṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadṛśuḥ|
11pare'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyāneke śiṣyā anye ca lokāstena sārddhaṁ yayuḥ|
12teṣu tannagarasya dvārasannidhiṁ prāpteṣu kiyanto lokā ekaṁ mṛtamanujaṁ vahanto nagarasya bahiryānti, sa tanmāturekaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavo lokā āsan|
13prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
14tadā sa uvāca he yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
15tasmāt sa mṛto janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tato yīśustasya mātari taṁ samarpayāmāsa|
16tasmāt sarvve lokāḥ śaśaṅkire; eko mahābhaviṣyadvādī madhye'smākam samudait, īśvaraśca svalokānanvagṛhlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
17tataḥ paraṁ samastaṁ yihūdādeśaṁ tasya caturdiksthadeśañca tasyaitatkīrtti rvyānaśe|
18tataḥ paraṁ yohanaḥ śiṣyeṣu taṁ tadvṛttāntaṁ jñāpitavatsu
19sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ preṣayāmāsa, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ kiṁ sa eva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ?
20paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ, kiṁ saeva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yohan majjaka āvāṁ preṣitavān|
21tasmin daṇḍe yīśūrogiṇo mahāvyādhimato duṣṭabhūtagrastāṁśca bahūn svasthān kṛtvā, anekāndhebhyaścakṣuṁṣi dattvā pratyuvāca,

Read lūkaḥ 7lūkaḥ 7
Compare lūkaḥ 7:4-21lūkaḥ 7:4-21