Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 20

yohanaḥ 20:18-21

Help us?
Click on verse(s) to share them!
18tato magdalīnīmariyam tatkṣaṇād gatvā prabhustasyai darśanaṁ dattvā kathā etā akathayad iti vārttāṁ śiṣyebhyo'kathayat|
19tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamaye śiṣyā ekatra militvā yihūdīyebhyo bhiyā dvāraruddham akurvvan, etasmin kāle yīśusteṣāṁ madhyasthāne tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|
20ityuktvā nijahastaṁ kukṣiñca darśitavān, tataḥ śiṣyāḥ prabhuṁ dṛṣṭvā hṛṣṭā abhavan|
21yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān preṣayāmi|

Read yohanaḥ 20yohanaḥ 20
Compare yohanaḥ 20:18-21yohanaḥ 20:18-21