11tataḥ paraṁ mariyam śmaśānadvārasya bahiḥ sthitvā roditum ārabhata tato rudatī prahvībhūya śmaśānaṁ vilokya
12yīśoḥ śayanasthānasya śiraḥsthāne padatale ca dvayo rdiśo dvau svargīyadūtāvupaviṣṭau samapaśyat|
13tau pṛṣṭavantau he nāri kuto rodiṣi? sāvadat lokā mama prabhuṁ nītvā kutrāsthāpayan iti na jānāmi|