Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 6

yōhanaḥ 6:11-31

Help us?
Click on verse(s) to share them!
11tatō yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyēṣu samārpayat tatastē tēbhya upaviṣṭalōkēbhyaḥ pūpān yathēṣṭamatsyañca prāduḥ|
12tēṣu tr̥ptēṣu sa tānavōcad ētēṣāṁ kiñcidapi yathā nāpacīyatē tathā sarvvāṇyavaśiṣṭāni saṁgr̥hlīta|
13tataḥ sarvvēṣāṁ bhōjanāt paraṁ tē tēṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgr̥hya dvādaśaḍallakān apūrayan|
14aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|
15ataēva lōkā āgatya tamākramya rājānaṁ kariṣyanti yīśustēṣām īdr̥śaṁ mānasaṁ vijñāya punaśca parvvatam ēkākī gatavān|
16sāyaṁkāla upasthitē śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman|
17tasmin samayē timira upātiṣṭhat kintu yīṣustēṣāṁ samīpaṁ nāgacchat|
18tadā prabalapavanavahanāt sāgarē mahātaraṅgō bhavitum ārēbhē|
19tatastē vāhayitvā dvitrān krōśān gatāḥ paścād yīśuṁ jaladhērupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilōkya trāsayuktā abhavan
20kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa|
21tadā tē taṁ svairaṁ nāvi gr̥hītavantaḥ tadā tatkṣaṇād uddiṣṭasthānē naurupāsthāt|
22yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthānē nāsīt tatō yīśuḥ śiṣyaiḥ sākaṁ nāgamat kēvalāḥ śiṣyā agaman ētat pārasthā lōkā jñātavantaḥ|
23kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lōkān pūpān abhōjayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|
24yīśustatra nāsti śiṣyā api tatra nā santi lōkā iti vijñāya yīśuṁ gavēṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|
25tatastē saritpatēḥ pārē taṁ sākṣāt prāpya prāvōcan hē gurō bhavān atra sthānē kadāgamat?
26tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddhētō rna kintu pūpabhōjanāt tēna tr̥ptatvāñca māṁ gavēṣayatha|
27kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|
28tadā tē'pr̥cchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ?
29tatō yīśuravadad īśvarō yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|
30tadā tē vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddr̥ṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kr̥taṁ?
31asmākaṁ pūrvvapuruṣā mahāprāntarē mānnāṁ bhōkttuṁ prāpuḥ yathā lipirāstē| svargīyāṇi tu bhakṣyāṇi pradadau paramēśvaraḥ|

Read yōhanaḥ 6yōhanaḥ 6
Compare yōhanaḥ 6:11-31yōhanaḥ 6:11-31