Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 5

yōhanaḥ 5:4-18

Help us?
Click on verse(s) to share them!
4yatō viśēṣakālē tasya sarasō vāri svargīyadūta ētyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rōgī prathamaṁ pānīyamavārōhat sa ēva tatkṣaṇād rōgamuktō'bhavat|
5tadāṣṭātriṁśadvarṣāṇi yāvad rōgagrasta ēkajanastasmin sthānē sthitavān|
6yīśustaṁ śayitaṁ dr̥ṣṭvā bahukālikarōgīti jñātvā vyāhr̥tavān tvaṁ kiṁ svasthō bubhūṣasi?
7tatō rōgī kathitavān hē mahēccha yadā kīlālaṁ kampatē tadā māṁ puṣkariṇīm avarōhayituṁ mama kōpi nāsti, tasmān mama gamanakālē kaścidanyō'grō gatvā avarōhati|
8tadā yīśurakathayad uttiṣṭha, tava śayyāmuttōlya gr̥hītvā yāhi|
9sa tatkṣaṇāt svasthō bhūtvā śayyāmuttōlyādāya gatavān kintu taddinaṁ viśrāmavāraḥ|
10tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavārē śayanīyamādāya na yātavyam|
11tataḥ sa pratyavōcad yō māṁ svastham akārṣīt śayanīyam uttōlyādāya yātuṁ māṁ sa ēvādiśat|
12tadā tē'pr̥cchan śayanīyam uttōlyādāya yātuṁ ya ājñāpayat sa kaḥ?
13kintu sa ka iti svasthībhūtō nājānād yatastasmin sthānē janatāsattvād yīśuḥ sthānāntaram āgamat|
14tataḥ paraṁ yēśu rmandirē taṁ naraṁ sākṣātprāpyākathayat paśyēdānīm anāmayō jātōsi yathādhikā durdaśā na ghaṭatē taddhētōḥ pāpaṁ karmma punarmākārṣīḥ|
15tataḥ sa gatvā yihūdīyān avadad yīśu rmām arōgiṇam akārṣīt|
16tatō yīśu rviśrāmavārē karmmēdr̥śaṁ kr̥tavān iti hētō ryihūdīyāstaṁ tāḍayitvā hantum acēṣṭanta|
17yīśustānākhyat mama pitā yat kāryyaṁ karōti tadanurūpam ahamapi karōti|
18tatō yihūdīyāstaṁ hantuṁ punarayatanta yatō viśrāmavāraṁ nāmanyata tadēva kēvalaṁ na adhikantu īśvaraṁ svapitaraṁ prōcya svamapīśvaratulyaṁ kr̥tavān|

Read yōhanaḥ 5yōhanaḥ 5
Compare yōhanaḥ 5:4-18yōhanaḥ 5:4-18