31yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati ;
32kintu madarthē'parō janaḥ sākṣyaṁ dadāti madarthē tasya yat sākṣyaṁ tat satyam ētadapyahaṁ jānāmi|
33yuṣmābhi ryōhanaṁ prati lōkēṣu prēritēṣu sa satyakathāyāṁ sākṣyamadadāt|
34mānuṣādahaṁ sākṣyaṁ nōpēkṣē tathāpi yūyaṁ yathā paritrayadhvē tadartham idaṁ vākyaṁ vadāmi|
35yōhan dēdīpyamānō dīpa iva tējasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|
36kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyatē pitā māṁ prēṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kr̥taṁ tattat karmma madarthē pramāṇaṁ dadāti|
37yaḥ pitā māṁ prēritavān mōpi madarthē pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dr̥ṣṭaṁ
38tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnōti yataḥ sa yaṁ prēṣitavān yūyaṁ tasmin na viśvasitha|
39dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati|
40tathāpi yūyaṁ paramāyuḥprāptayē mama saṁnidhim na jigamiṣatha|