Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 5

yōhanaḥ 5:2-42

Help us?
Click on verse(s) to share them!
2tasminnagarē mēṣanāmnō dvārasya samīpē ibrīyabhāṣayā baithēsdā nāmnā piṣkariṇī pañcaghaṭṭayuktāsīt|
3tasyāstēṣu ghaṭṭēṣu kilālakampanam apēkṣya andhakhañcaśuṣkāṅgādayō bahavō rōgiṇaḥ patantastiṣṭhanti sma|
4yatō viśēṣakālē tasya sarasō vāri svargīyadūta ētyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rōgī prathamaṁ pānīyamavārōhat sa ēva tatkṣaṇād rōgamuktō'bhavat|
5tadāṣṭātriṁśadvarṣāṇi yāvad rōgagrasta ēkajanastasmin sthānē sthitavān|
6yīśustaṁ śayitaṁ dr̥ṣṭvā bahukālikarōgīti jñātvā vyāhr̥tavān tvaṁ kiṁ svasthō bubhūṣasi?
7tatō rōgī kathitavān hē mahēccha yadā kīlālaṁ kampatē tadā māṁ puṣkariṇīm avarōhayituṁ mama kōpi nāsti, tasmān mama gamanakālē kaścidanyō'grō gatvā avarōhati|
8tadā yīśurakathayad uttiṣṭha, tava śayyāmuttōlya gr̥hītvā yāhi|
9sa tatkṣaṇāt svasthō bhūtvā śayyāmuttōlyādāya gatavān kintu taddinaṁ viśrāmavāraḥ|
10tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavārē śayanīyamādāya na yātavyam|
11tataḥ sa pratyavōcad yō māṁ svastham akārṣīt śayanīyam uttōlyādāya yātuṁ māṁ sa ēvādiśat|
12tadā tē'pr̥cchan śayanīyam uttōlyādāya yātuṁ ya ājñāpayat sa kaḥ?
13kintu sa ka iti svasthībhūtō nājānād yatastasmin sthānē janatāsattvād yīśuḥ sthānāntaram āgamat|
14tataḥ paraṁ yēśu rmandirē taṁ naraṁ sākṣātprāpyākathayat paśyēdānīm anāmayō jātōsi yathādhikā durdaśā na ghaṭatē taddhētōḥ pāpaṁ karmma punarmākārṣīḥ|
15tataḥ sa gatvā yihūdīyān avadad yīśu rmām arōgiṇam akārṣīt|
16tatō yīśu rviśrāmavārē karmmēdr̥śaṁ kr̥tavān iti hētō ryihūdīyāstaṁ tāḍayitvā hantum acēṣṭanta|
17yīśustānākhyat mama pitā yat kāryyaṁ karōti tadanurūpam ahamapi karōti|
18tatō yihūdīyāstaṁ hantuṁ punarayatanta yatō viśrāmavāraṁ nāmanyata tadēva kēvalaṁ na adhikantu īśvaraṁ svapitaraṁ prōcya svamapīśvaratulyaṁ kr̥tavān|
19paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti|
20pitā putrē snēhaṁ karōti tasmāt svayaṁ yadyat karmma karōti tatsarvvaṁ putraṁ darśayati ; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyatē tadartham itōpi mahākarmma taṁ darśayiṣyati|
21vastutastu pitā yathā pramitān utthāpya sajivān karōti tadvat putrōpi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karōti|
22sarvvē pitaraṁ yathā satkurvvanti tathā putramapi satkārayituṁ pitā svayaṁ kasyāpi vicāramakr̥tvā sarvvavicārāṇāṁ bhāraṁ putrē samarpitavān|
23yaḥ putraṁ sat karōti sa tasya prērakamapi sat karōti|
24yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti|
25ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mr̥tā īśvaraputrasya ninādaṁ śrōṣyanti yē ca śrōṣyanti tē sajīvā bhaviṣyanti samaya ētādr̥śa āyāti varam idānīmapyupatiṣṭhati|
26pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|
27sa manuṣyaputraḥ ētasmāt kāraṇāt pitā daṇḍakaraṇādhikāramapi tasmin samarpitavān|
28ētadarthē yūyam āścaryyaṁ na manyadhvaṁ yatō yasmin samayē tasya ninādaṁ śrutvā śmaśānasthāḥ sarvvē bahirāgamiṣyanti samaya ētādr̥śa upasthāsyati|
29tasmād yē satkarmmāṇi kr̥tavantasta utthāya āyuḥ prāpsyanti yē ca kukarmāṇi kr̥tavantasta utthāya daṇḍaṁ prāpsyanti|
30ahaṁ svayaṁ kimapi karttuṁ na śaknōmi yathā śuṇōmi tathā vicārayāmi mama vicārañca nyāyyaḥ yatōhaṁ svīyābhīṣṭaṁ nēhitvā matprērayituḥ pituriṣṭam īhē|
31yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati ;
32kintu madarthē'parō janaḥ sākṣyaṁ dadāti madarthē tasya yat sākṣyaṁ tat satyam ētadapyahaṁ jānāmi|
33yuṣmābhi ryōhanaṁ prati lōkēṣu prēritēṣu sa satyakathāyāṁ sākṣyamadadāt|
34mānuṣādahaṁ sākṣyaṁ nōpēkṣē tathāpi yūyaṁ yathā paritrayadhvē tadartham idaṁ vākyaṁ vadāmi|
35yōhan dēdīpyamānō dīpa iva tējasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|
36kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyatē pitā māṁ prēṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kr̥taṁ tattat karmma madarthē pramāṇaṁ dadāti|
37yaḥ pitā māṁ prēritavān mōpi madarthē pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dr̥ṣṭaṁ
38tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnōti yataḥ sa yaṁ prēṣitavān yūyaṁ tasmin na viśvasitha|
39dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati|
40tathāpi yūyaṁ paramāyuḥprāptayē mama saṁnidhim na jigamiṣatha|
41ahaṁ mānuṣēbhyaḥ satkāraṁ na gr̥hlāmi|
42ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprēma nāsti|

Read yōhanaḥ 5yōhanaḥ 5
Compare yōhanaḥ 5:2-42yōhanaḥ 5:2-42