11ataḥ śimōnpitaraḥ parāvr̥tya gatvā br̥hadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākr̥ṣyōdatōlayat kintvētāvadbhi rmatsyairapi jālaṁ nāchidyata|
12anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saēva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13tatō yīśurāgatya pūpān matsyāṁśca gr̥hītvā tēbhyaḥ paryyavēṣayat|
14itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyēbhyastr̥tīyavāraṁ darśanaṁ dattavān|
15bhōjanē samāptē sati yīśuḥ śimōnpitaraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kim ētēbhyōdhikaṁ mayi prīyasē? tataḥ sa uditavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama mēṣaśāvakagaṇaṁ pālaya|